गोपाल सहस्त्रनाम
रुक्मिणीहरण: प्रेमप्रेमी चन्द्रावलीपति: ॥68॥ श्रीकर्ता विश्वभर्ता च नारायणनरो बली । गणो गणपतिश्चैव दत्तात्रेयो महामुनि: ॥69॥ व्यासो नारायणो दिव्यो भव्यो भावुकधारक: । श्व: श्रेयसं शिवं भद्रं भावुकं भविकं शुभम ॥70॥ शुभात्मक: शुभ: शास्ता प्रशस्ता मेघनादहा । ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षम: ॥71॥ कृष्ण: कमलपत्राक्ष: कृष्ण: कमललोचन: । कृष्ण: कामी सदा कृष्ण: समस्तप्रियकारक: ॥72॥ नन्दो नन्दी महानन्दी मादी मादनक: किली । मिली हिली गिली गोली गोलो गोलालयी गुली ॥73॥ गुग्गुली मारकी शाखी वट: पिप्पलक: कृती । म्लेक्षहा कालहर्ता च यशोदायश एव च ॥74॥ अच्युत: केशवो विष्णुर्हरि: सत्यो जनार्दन: । हंसो नारायणो लीलो नीलो भक्तिपरायण: ॥75॥ रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे । ब्राह्मणं पूजयित्वा च भोजयित्वा विधानत: ॥151॥ पठेन्नामसहस्त्रं च तत: सिद्धि: प्रजायते । महानिशायां सततं वैष्णवो य: पठेत्सदा ॥152॥ देशान्तरगता लक्ष्मी: समायातिं न संशय: । त्रैलोक्ये च महादेवि सुन्दर्य: काममोहिता: ॥153॥ मुग्धा: स्वयं समायान्ति वैष्णवं च भजन्ति ता: । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात ॥154॥ गुर्विणी जनयेत्प...